B 112-3(1) Ratnapañcakāvatāra (1)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/3
Title: Ratnapañcakāvatāra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 112-3 Inventory No.: <ref name="ftn1">(A 969/8) 50821</ref>

Title Kulamūlaratnapañcakāvatāra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 125b, no. 4642; Ratnapañcakāvatāra

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 07 cm

Folios 71

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Date of Copying NS 740

Place of Deposit NAK

Accession No. 1/1552

Manuscript Features

Preliminary data does not contain the number of B 112/3.

Excerpts

Beginning

❖ oṃ namaḥ śivādibho gurubhya[ḥ]

pañcāśadvarṇarūpasthaṃ yāmalaṃ yac ca vyāpakaṃ |

kulākulatayā kṛtvā pratyakṣaṃ taṃ namāmyahaṃ ||

śṛgāṭaṃ gaulakānte sphurad amalam alaṃ pīṭha divyo(!)ghayuktaṃ

vidyudratnaprabhābhaṃ pralayaśikhiśikhākārarūpaṃ vicitraṃ |

tat(!)nadhye kubjikākhya(!) sakalaguṇayutā jñānasaṃghaṃ giranti

śrīmitrotsaṃgasaṃsthā dadatu vinayitāṃ bhuktimuktyurmidharmmaṃ || ||

śrīdevyuvāca || (fol. 1v1–5)

End

cakrakrīḍā[ṃ] samārabhya⟨ḥ⟩ sānandaṃ kriyate sadā |

kulābhiṣekasaṃyuktastriyā(!) puruṣopi vā <ref name="ftn2">stanza is unmetrical</ref>

dātavyā niścitaṃ devi śiṣyāca<ref name="ftn3">Possibly for Śiṣyāya</ref> kramikāya ca |

anyeṣān tu na kadācit kramarakṣā kuleśvari ||

gopanīyaṃ prayatnena yadīcchec cirajīvitaṃ | (fol. 70v2–4)

Colophon

iti śrīkulamūlaratnapañcakāvatāre rakṣānirṇaye ekādaśama(!) paṭalaḥ || iti dvādaśasāhasre śrīmatasaṃhitāyāṃ sārāt sāratara⟨ṃ⟩[ḥ] ratnapañcakāvatāra⟨ṃ⟩[ḥ] samāpta⟨ṃ⟩ḥ || samvat 740 thvadaṃ śrī3bhavānīśaṃkaraprītina śrīkālidāsana saṃcaya yāṅā ||

umeśaprītaye tantraṃ kālidāsena saṃcitaṃ |

anena puṇyayogena tayor ante rayo stu me || || (fol. 70v5–71r3)

Microfilm Details

Reel No. B 112/3

Date of Filming Not indicated

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-11-2008

Bibliography


<references/>