B 112-3(1) Ratnapañcakāvatāra (1)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/3
Title: Ratnapañcakāvatāra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 112-3 Inventory No.: <ref name="ftn1">(A 969/8) 50821</ref>
Title Kulamūlaratnapañcakāvatāra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 125b, no. 4642; Ratnapañcakāvatāra
Manuscript Details
Script Newari
Material paper
State complete
Size 20.0 x 07 cm
Folios 71
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Date of Copying NS 740
Place of Deposit NAK
Accession No. 1/1552
Manuscript Features
Preliminary data does not contain the number of B 112/3.
Excerpts
Beginning
❖ oṃ namaḥ śivādibho gurubhya[ḥ]
pañcāśadvarṇarūpasthaṃ yāmalaṃ yac ca vyāpakaṃ |
kulākulatayā kṛtvā pratyakṣaṃ taṃ namāmyahaṃ ||
śṛgāṭaṃ gaulakānte sphurad amalam alaṃ pīṭha divyo(!)ghayuktaṃ
vidyudratnaprabhābhaṃ pralayaśikhiśikhākārarūpaṃ vicitraṃ |
tat(!)nadhye kubjikākhya(!) sakalaguṇayutā jñānasaṃghaṃ giranti
śrīmitrotsaṃgasaṃsthā dadatu vinayitāṃ bhuktimuktyurmidharmmaṃ || ||
śrīdevyuvāca || (fol. 1v1–5)
End
cakrakrīḍā[ṃ] samārabhya⟨ḥ⟩ sānandaṃ kriyate sadā |
kulābhiṣekasaṃyuktastriyā(!) puruṣopi vā <ref name="ftn2">stanza is unmetrical</ref>
dātavyā niścitaṃ devi śiṣyāca<ref name="ftn3">Possibly for Śiṣyāya</ref> kramikāya ca |
anyeṣān tu na kadācit kramarakṣā kuleśvari ||
gopanīyaṃ prayatnena yadīcchec cirajīvitaṃ | (fol. 70v2–4)
Colophon
iti śrīkulamūlaratnapañcakāvatāre rakṣānirṇaye ekādaśama(!) paṭalaḥ || iti dvādaśasāhasre śrīmatasaṃhitāyāṃ sārāt sāratara⟨ṃ⟩[ḥ] ratnapañcakāvatāra⟨ṃ⟩[ḥ] samāpta⟨ṃ⟩ḥ || samvat 740 thvadaṃ śrī3bhavānīśaṃkaraprītina śrīkālidāsana saṃcaya yāṅā ||
umeśaprītaye tantraṃ kālidāsena saṃcitaṃ |
anena puṇyayogena tayor ante rayo stu me || || (fol. 70v5–71r3)
Microfilm Details
Reel No. B 112/3
Date of Filming Not indicated
Exposures 74
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 28-11-2008
Bibliography
<references/>